वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: रेणुर्वैश्वामित्रः छन्द: जगती स्वर: निषादः काण्ड:

ते꣡ अ꣢स्य सन्तु के꣣त꣡वोऽमृ꣢꣯त्य꣣वो꣡ऽदा꣢भ्यासो ज꣣नु꣡षी꣢ उ꣣भे꣡ अनु꣢꣯ । ये꣡भि꣢र्नृ꣣म्णा꣡ च꣢ दे꣣꣬व्या꣢꣯ च पुन꣣त꣡ आदिद्राजा꣢꣯नं म꣣न꣡ना꣢ अगृभ्णत ॥१४२५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु । येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥१४२५॥

मन्त्र उच्चारण
पद पाठ

ते । अ꣣स्य । सन्तु । केत꣡वः꣢ । अ꣡मृ꣢꣯त्यवः । अ । मृ꣣त्यवः । अ꣡दा꣣भ्यासः । अ । दा꣣भ्यासः । जनु꣢षी꣣इ꣡ति꣢ । उ꣣भे꣡इति꣢ । अ꣡नु꣢꣯ । ये꣡भिः꣢꣯ । नृ꣢म्णा꣢ । च꣣ । देव्या꣢꣯ । च꣣ । पुनते꣢ । आत् । इत् । रा꣡जा꣢꣯नम् । म꣣न꣡नाः꣢ । अ꣣गृभ्णत ॥१४२५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1425 | (कौथोम) 6 » 2 » 17 » 3 | (रानायाणीय) 12 » 5 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के तेज का विषय है।

पदार्थान्वयभाषाः -

(अस्य) इस सोम परमात्मा की (ते) वे प्रसिद्ध (अमृत्यवः)अमरणशील वा न मारनेवाली, (अदाभ्यासः) पराजित न की जा सकनेवाली (केतवः) तेज की किरणें (उभे जनुषी) दोनों जन्मों को अर्थात् इस जन्म तथा अगले जन्म को (अनु सन्तु)अनुगृहीत करें, (येभिः) जिन तेज की किरणों से (मननाः) मननशील उपासक अपने (नृम्णा च) देह-बल से किये जाने योग्य कर्मों को (दैव्या च) और आत्म-बल से किये जाने योग्य कर्मों को (पुनते) पवित्र कर लेते हैं। (आत् इत्) और उसके अनन्तर ही (राजानम्) तेजस्वी परमेश्वर को (अगृभ्णत) ग्रहण कर पाते हैं ॥३॥

भावार्थभाषाः -

परमात्मा के तेजों का ध्यान करने तथा उन्हें धारण करने से यह लोक, परलोक और सब कर्म शुद्ध हो जाते हैं तथा परमात्मा का साक्षात्कार हो जाता है ॥३॥ इस खण्ड में परमेश्वर की उपासना तथा सोमयाग के फल का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ बारहवें अध्याय में पञ्चम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मतेजोविषयमाह।

पदार्थान्वयभाषाः -

(अस्य) सोमस्य परमात्मनः (ते) प्रसिद्धाः (अमृत्यवः) अमरणशीलाः अमारकाः वा, (अदाभ्यासः) दब्धुं पराजेतुमशक्याः (केतवः) तेजोरश्मयः (उभे जनुषी) द्वे अपि जन्मनी, इदं जन्म परं जन्म च (अनु सन्तु) अनुगृह्णन्तु (येभिः) यैस्तेजोरश्मिभिः (मननाः) मननशीला उपासकाः स्वकीयानि (नृम्णा च) नृम्णानि दैहिकबलेन सम्पाद्यमानानि कर्माणि (देव्या च) आत्मबलेन सम्पाद्यमानानि च कर्माणि (पुनते)पावयन्ति। (आत् इत्) तदनन्तरमेव च (राजानम्)राजमानं परमेश्वरम् (अगृभ्णत) गृह्णन्ति ॥३॥

भावार्थभाषाः -

परमात्मतेजसां ध्यानेन धारणेन चायं च लोकः परश्च लोकः सर्वाणि च कर्माणि शुध्यन्ति परमात्मसाक्षात्कारश्च जायते ॥३॥ अस्मिन् खण्डे परमेश्वरोपासनाविषयस्य सोमयागफलस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥